वांछित मन्त्र चुनें

पु॒रा॒णाँ अ॑नु॒वेन॑न्तं॒ चर॑न्तं पा॒पया॑मु॒या । अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा॑ अस्पृहयं॒ पुन॑: ॥

अंग्रेज़ी लिप्यंतरण

purāṇām̐ anuvenantaṁ carantam pāpayāmuyā | asūyann abhy acākaśaṁ tasmā aspṛhayam punaḥ ||

पद पाठ

पु॒रा॒णा॑न् । अ॒नु॒ऽवेन॑न्तम् । चर॑न्तम् । पा॒पया॑ । अ॒मु॒या । अ॒सू॒यन् । अ॒भि । अ॒चा॒क॒श॒म् । तस्मै॑ । अ॒स्पृ॒ह॒य॒म् । पुन॒रिति॑ ॥ १०.१३५.२

ऋग्वेद » मण्डल:10» सूक्त:135» मन्त्र:2 | अष्टक:8» अध्याय:7» वर्ग:23» मन्त्र:2 | मण्डल:10» अनुवाक:11» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पुराणान्) पुरातन व्यवहारों को (अनुवेनन्तम्) उनके अनुसार फलप्रदान की कामनावाले को (अमुया पायया) उस पापवृत्ति-वासना से (चरन्तम्) सेवन करता हुआ (असूयन्) निन्दित करता हुआ (अभि अचाकशम्) मै देखता हूँ (तस्मै) उसके लिए (पुनः) फिर (अस्पृहयम्) इच्छा करता हूँ-चाहता हूँ ॥२॥
भावार्थभाषाः - मानव पूर्व कर्मों के अनुसार पापकर्मों का दुष्फल भोगता है और पश्चात्ताप करता है, निन्दा करता है, फिर भी पापवासना-दूषित वासना के कारण फिर दूषित कर्म करने लगता है, यह साधारणजन की स्थिति है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पुराणान्-अनुवेनन्तम्) पुरातनान् व्यवहाराननुलक्ष्य फलप्रदानं कामयमानं (अमुया पापया) तया पापया पापवृत्त्या वासनया (चरन्तम् असूयन्-अभि अचाकशम्) चरन् “प्रथमार्थे द्वितीया व्यत्ययेन” अहं निन्दयन् पश्यामि (तस्मै पुनः-अस्पृहयम्) तस्मै-पुनः स्पृहयामि-वाञ्छामि ॥२॥